Declension table of ?sphuritaśatahradā

Deva

FeminineSingularDualPlural
Nominativesphuritaśatahradā sphuritaśatahrade sphuritaśatahradāḥ
Vocativesphuritaśatahrade sphuritaśatahrade sphuritaśatahradāḥ
Accusativesphuritaśatahradām sphuritaśatahrade sphuritaśatahradāḥ
Instrumentalsphuritaśatahradayā sphuritaśatahradābhyām sphuritaśatahradābhiḥ
Dativesphuritaśatahradāyai sphuritaśatahradābhyām sphuritaśatahradābhyaḥ
Ablativesphuritaśatahradāyāḥ sphuritaśatahradābhyām sphuritaśatahradābhyaḥ
Genitivesphuritaśatahradāyāḥ sphuritaśatahradayoḥ sphuritaśatahradānām
Locativesphuritaśatahradāyām sphuritaśatahradayoḥ sphuritaśatahradāsu

Adverb -sphuritaśatahradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria