Declension table of ?sphuritaśatahrada

Deva

MasculineSingularDualPlural
Nominativesphuritaśatahradaḥ sphuritaśatahradau sphuritaśatahradāḥ
Vocativesphuritaśatahrada sphuritaśatahradau sphuritaśatahradāḥ
Accusativesphuritaśatahradam sphuritaśatahradau sphuritaśatahradān
Instrumentalsphuritaśatahradena sphuritaśatahradābhyām sphuritaśatahradaiḥ sphuritaśatahradebhiḥ
Dativesphuritaśatahradāya sphuritaśatahradābhyām sphuritaśatahradebhyaḥ
Ablativesphuritaśatahradāt sphuritaśatahradābhyām sphuritaśatahradebhyaḥ
Genitivesphuritaśatahradasya sphuritaśatahradayoḥ sphuritaśatahradānām
Locativesphuritaśatahrade sphuritaśatahradayoḥ sphuritaśatahradeṣu

Compound sphuritaśatahrada -

Adverb -sphuritaśatahradam -sphuritaśatahradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria