Declension table of ?sphurattaraṅgajihva

Deva

MasculineSingularDualPlural
Nominativesphurattaraṅgajihvaḥ sphurattaraṅgajihvau sphurattaraṅgajihvāḥ
Vocativesphurattaraṅgajihva sphurattaraṅgajihvau sphurattaraṅgajihvāḥ
Accusativesphurattaraṅgajihvam sphurattaraṅgajihvau sphurattaraṅgajihvān
Instrumentalsphurattaraṅgajihvena sphurattaraṅgajihvābhyām sphurattaraṅgajihvaiḥ sphurattaraṅgajihvebhiḥ
Dativesphurattaraṅgajihvāya sphurattaraṅgajihvābhyām sphurattaraṅgajihvebhyaḥ
Ablativesphurattaraṅgajihvāt sphurattaraṅgajihvābhyām sphurattaraṅgajihvebhyaḥ
Genitivesphurattaraṅgajihvasya sphurattaraṅgajihvayoḥ sphurattaraṅgajihvānām
Locativesphurattaraṅgajihve sphurattaraṅgajihvayoḥ sphurattaraṅgajihveṣu

Compound sphurattaraṅgajihva -

Adverb -sphurattaraṅgajihvam -sphurattaraṅgajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria