Declension table of ?sphuratprabhāmaṇḍalā

Deva

FeminineSingularDualPlural
Nominativesphuratprabhāmaṇḍalā sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāḥ
Vocativesphuratprabhāmaṇḍale sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāḥ
Accusativesphuratprabhāmaṇḍalām sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāḥ
Instrumentalsphuratprabhāmaṇḍalayā sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalābhiḥ
Dativesphuratprabhāmaṇḍalāyai sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalābhyaḥ
Ablativesphuratprabhāmaṇḍalāyāḥ sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalābhyaḥ
Genitivesphuratprabhāmaṇḍalāyāḥ sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍalānām
Locativesphuratprabhāmaṇḍalāyām sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍalāsu

Adverb -sphuratprabhāmaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria