Declension table of ?sphuratprabhāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativesphuratprabhāmaṇḍalam sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāni
Vocativesphuratprabhāmaṇḍala sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāni
Accusativesphuratprabhāmaṇḍalam sphuratprabhāmaṇḍale sphuratprabhāmaṇḍalāni
Instrumentalsphuratprabhāmaṇḍalena sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalaiḥ
Dativesphuratprabhāmaṇḍalāya sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalebhyaḥ
Ablativesphuratprabhāmaṇḍalāt sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalebhyaḥ
Genitivesphuratprabhāmaṇḍalasya sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍalānām
Locativesphuratprabhāmaṇḍale sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍaleṣu

Compound sphuratprabhāmaṇḍala -

Adverb -sphuratprabhāmaṇḍalam -sphuratprabhāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria