Declension table of ?sphuratprabhāmaṇḍala

Deva

MasculineSingularDualPlural
Nominativesphuratprabhāmaṇḍalaḥ sphuratprabhāmaṇḍalau sphuratprabhāmaṇḍalāḥ
Vocativesphuratprabhāmaṇḍala sphuratprabhāmaṇḍalau sphuratprabhāmaṇḍalāḥ
Accusativesphuratprabhāmaṇḍalam sphuratprabhāmaṇḍalau sphuratprabhāmaṇḍalān
Instrumentalsphuratprabhāmaṇḍalena sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalaiḥ sphuratprabhāmaṇḍalebhiḥ
Dativesphuratprabhāmaṇḍalāya sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalebhyaḥ
Ablativesphuratprabhāmaṇḍalāt sphuratprabhāmaṇḍalābhyām sphuratprabhāmaṇḍalebhyaḥ
Genitivesphuratprabhāmaṇḍalasya sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍalānām
Locativesphuratprabhāmaṇḍale sphuratprabhāmaṇḍalayoḥ sphuratprabhāmaṇḍaleṣu

Compound sphuratprabhāmaṇḍala -

Adverb -sphuratprabhāmaṇḍalam -sphuratprabhāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria