Declension table of ?sphuranmīna

Deva

MasculineSingularDualPlural
Nominativesphuranmīnaḥ sphuranmīnau sphuranmīnāḥ
Vocativesphuranmīna sphuranmīnau sphuranmīnāḥ
Accusativesphuranmīnam sphuranmīnau sphuranmīnān
Instrumentalsphuranmīnena sphuranmīnābhyām sphuranmīnaiḥ sphuranmīnebhiḥ
Dativesphuranmīnāya sphuranmīnābhyām sphuranmīnebhyaḥ
Ablativesphuranmīnāt sphuranmīnābhyām sphuranmīnebhyaḥ
Genitivesphuranmīnasya sphuranmīnayoḥ sphuranmīnānām
Locativesphuranmīne sphuranmīnayoḥ sphuranmīneṣu

Compound sphuranmīna -

Adverb -sphuranmīnam -sphuranmīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria