Declension table of ?sphuramāṇauṣṭhā

Deva

FeminineSingularDualPlural
Nominativesphuramāṇauṣṭhā sphuramāṇauṣṭhe sphuramāṇauṣṭhāḥ
Vocativesphuramāṇauṣṭhe sphuramāṇauṣṭhe sphuramāṇauṣṭhāḥ
Accusativesphuramāṇauṣṭhām sphuramāṇauṣṭhe sphuramāṇauṣṭhāḥ
Instrumentalsphuramāṇauṣṭhayā sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhābhiḥ
Dativesphuramāṇauṣṭhāyai sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhābhyaḥ
Ablativesphuramāṇauṣṭhāyāḥ sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhābhyaḥ
Genitivesphuramāṇauṣṭhāyāḥ sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭhānām
Locativesphuramāṇauṣṭhāyām sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭhāsu

Adverb -sphuramāṇauṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria