Declension table of ?sphuramāṇauṣṭha

Deva

NeuterSingularDualPlural
Nominativesphuramāṇauṣṭham sphuramāṇauṣṭhe sphuramāṇauṣṭhāni
Vocativesphuramāṇauṣṭha sphuramāṇauṣṭhe sphuramāṇauṣṭhāni
Accusativesphuramāṇauṣṭham sphuramāṇauṣṭhe sphuramāṇauṣṭhāni
Instrumentalsphuramāṇauṣṭhena sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhaiḥ
Dativesphuramāṇauṣṭhāya sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhebhyaḥ
Ablativesphuramāṇauṣṭhāt sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhebhyaḥ
Genitivesphuramāṇauṣṭhasya sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭhānām
Locativesphuramāṇauṣṭhe sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭheṣu

Compound sphuramāṇauṣṭha -

Adverb -sphuramāṇauṣṭham -sphuramāṇauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria