Declension table of ?sphuramāṇauṣṭha

Deva

MasculineSingularDualPlural
Nominativesphuramāṇauṣṭhaḥ sphuramāṇauṣṭhau sphuramāṇauṣṭhāḥ
Vocativesphuramāṇauṣṭha sphuramāṇauṣṭhau sphuramāṇauṣṭhāḥ
Accusativesphuramāṇauṣṭham sphuramāṇauṣṭhau sphuramāṇauṣṭhān
Instrumentalsphuramāṇauṣṭhena sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhaiḥ sphuramāṇauṣṭhebhiḥ
Dativesphuramāṇauṣṭhāya sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhebhyaḥ
Ablativesphuramāṇauṣṭhāt sphuramāṇauṣṭhābhyām sphuramāṇauṣṭhebhyaḥ
Genitivesphuramāṇauṣṭhasya sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭhānām
Locativesphuramāṇauṣṭhe sphuramāṇauṣṭhayoḥ sphuramāṇauṣṭheṣu

Compound sphuramāṇauṣṭha -

Adverb -sphuramāṇauṣṭham -sphuramāṇauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria