Declension table of ?sphuramāṇa

Deva

NeuterSingularDualPlural
Nominativesphuramāṇam sphuramāṇe sphuramāṇāni
Vocativesphuramāṇa sphuramāṇe sphuramāṇāni
Accusativesphuramāṇam sphuramāṇe sphuramāṇāni
Instrumentalsphuramāṇena sphuramāṇābhyām sphuramāṇaiḥ
Dativesphuramāṇāya sphuramāṇābhyām sphuramāṇebhyaḥ
Ablativesphuramāṇāt sphuramāṇābhyām sphuramāṇebhyaḥ
Genitivesphuramāṇasya sphuramāṇayoḥ sphuramāṇānām
Locativesphuramāṇe sphuramāṇayoḥ sphuramāṇeṣu

Compound sphuramāṇa -

Adverb -sphuramāṇam -sphuramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria