Declension table of ?sphuradoṣṭhakā

Deva

FeminineSingularDualPlural
Nominativesphuradoṣṭhakā sphuradoṣṭhake sphuradoṣṭhakāḥ
Vocativesphuradoṣṭhake sphuradoṣṭhake sphuradoṣṭhakāḥ
Accusativesphuradoṣṭhakām sphuradoṣṭhake sphuradoṣṭhakāḥ
Instrumentalsphuradoṣṭhakayā sphuradoṣṭhakābhyām sphuradoṣṭhakābhiḥ
Dativesphuradoṣṭhakāyai sphuradoṣṭhakābhyām sphuradoṣṭhakābhyaḥ
Ablativesphuradoṣṭhakāyāḥ sphuradoṣṭhakābhyām sphuradoṣṭhakābhyaḥ
Genitivesphuradoṣṭhakāyāḥ sphuradoṣṭhakayoḥ sphuradoṣṭhakānām
Locativesphuradoṣṭhakāyām sphuradoṣṭhakayoḥ sphuradoṣṭhakāsu

Adverb -sphuradoṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria