Declension table of ?sphuradoṣṭhaka

Deva

MasculineSingularDualPlural
Nominativesphuradoṣṭhakaḥ sphuradoṣṭhakau sphuradoṣṭhakāḥ
Vocativesphuradoṣṭhaka sphuradoṣṭhakau sphuradoṣṭhakāḥ
Accusativesphuradoṣṭhakam sphuradoṣṭhakau sphuradoṣṭhakān
Instrumentalsphuradoṣṭhakena sphuradoṣṭhakābhyām sphuradoṣṭhakaiḥ sphuradoṣṭhakebhiḥ
Dativesphuradoṣṭhakāya sphuradoṣṭhakābhyām sphuradoṣṭhakebhyaḥ
Ablativesphuradoṣṭhakāt sphuradoṣṭhakābhyām sphuradoṣṭhakebhyaḥ
Genitivesphuradoṣṭhakasya sphuradoṣṭhakayoḥ sphuradoṣṭhakānām
Locativesphuradoṣṭhake sphuradoṣṭhakayoḥ sphuradoṣṭhakeṣu

Compound sphuradoṣṭhaka -

Adverb -sphuradoṣṭhakam -sphuradoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria