Declension table of sphuradoṣṭha

Deva

NeuterSingularDualPlural
Nominativesphuradoṣṭham sphuradoṣṭhe sphuradoṣṭhāni
Vocativesphuradoṣṭha sphuradoṣṭhe sphuradoṣṭhāni
Accusativesphuradoṣṭham sphuradoṣṭhe sphuradoṣṭhāni
Instrumentalsphuradoṣṭhena sphuradoṣṭhābhyām sphuradoṣṭhaiḥ
Dativesphuradoṣṭhāya sphuradoṣṭhābhyām sphuradoṣṭhebhyaḥ
Ablativesphuradoṣṭhāt sphuradoṣṭhābhyām sphuradoṣṭhebhyaḥ
Genitivesphuradoṣṭhasya sphuradoṣṭhayoḥ sphuradoṣṭhānām
Locativesphuradoṣṭhe sphuradoṣṭhayoḥ sphuradoṣṭheṣu

Compound sphuradoṣṭha -

Adverb -sphuradoṣṭham -sphuradoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria