Declension table of sphuradoṣṭha

Deva

MasculineSingularDualPlural
Nominativesphuradoṣṭhaḥ sphuradoṣṭhau sphuradoṣṭhāḥ
Vocativesphuradoṣṭha sphuradoṣṭhau sphuradoṣṭhāḥ
Accusativesphuradoṣṭham sphuradoṣṭhau sphuradoṣṭhān
Instrumentalsphuradoṣṭhena sphuradoṣṭhābhyām sphuradoṣṭhaiḥ sphuradoṣṭhebhiḥ
Dativesphuradoṣṭhāya sphuradoṣṭhābhyām sphuradoṣṭhebhyaḥ
Ablativesphuradoṣṭhāt sphuradoṣṭhābhyām sphuradoṣṭhebhyaḥ
Genitivesphuradoṣṭhasya sphuradoṣṭhayoḥ sphuradoṣṭhānām
Locativesphuradoṣṭhe sphuradoṣṭhayoḥ sphuradoṣṭheṣu

Compound sphuradoṣṭha -

Adverb -sphuradoṣṭham -sphuradoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria