Declension table of sphuradadharoṣṭha

Deva

NeuterSingularDualPlural
Nominativesphuradadharoṣṭham sphuradadharoṣṭhe sphuradadharoṣṭhāni
Vocativesphuradadharoṣṭha sphuradadharoṣṭhe sphuradadharoṣṭhāni
Accusativesphuradadharoṣṭham sphuradadharoṣṭhe sphuradadharoṣṭhāni
Instrumentalsphuradadharoṣṭhena sphuradadharoṣṭhābhyām sphuradadharoṣṭhaiḥ
Dativesphuradadharoṣṭhāya sphuradadharoṣṭhābhyām sphuradadharoṣṭhebhyaḥ
Ablativesphuradadharoṣṭhāt sphuradadharoṣṭhābhyām sphuradadharoṣṭhebhyaḥ
Genitivesphuradadharoṣṭhasya sphuradadharoṣṭhayoḥ sphuradadharoṣṭhānām
Locativesphuradadharoṣṭhe sphuradadharoṣṭhayoḥ sphuradadharoṣṭheṣu

Compound sphuradadharoṣṭha -

Adverb -sphuradadharoṣṭham -sphuradadharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria