Declension table of sphuradadharoṣṭha

Deva

MasculineSingularDualPlural
Nominativesphuradadharoṣṭhaḥ sphuradadharoṣṭhau sphuradadharoṣṭhāḥ
Vocativesphuradadharoṣṭha sphuradadharoṣṭhau sphuradadharoṣṭhāḥ
Accusativesphuradadharoṣṭham sphuradadharoṣṭhau sphuradadharoṣṭhān
Instrumentalsphuradadharoṣṭhena sphuradadharoṣṭhābhyām sphuradadharoṣṭhaiḥ sphuradadharoṣṭhebhiḥ
Dativesphuradadharoṣṭhāya sphuradadharoṣṭhābhyām sphuradadharoṣṭhebhyaḥ
Ablativesphuradadharoṣṭhāt sphuradadharoṣṭhābhyām sphuradadharoṣṭhebhyaḥ
Genitivesphuradadharoṣṭhasya sphuradadharoṣṭhayoḥ sphuradadharoṣṭhānām
Locativesphuradadharoṣṭhe sphuradadharoṣṭhayoḥ sphuradadharoṣṭheṣu

Compound sphuradadharoṣṭha -

Adverb -sphuradadharoṣṭham -sphuradadharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria