Declension table of ?sphuliṅgavatā

Deva

FeminineSingularDualPlural
Nominativesphuliṅgavatā sphuliṅgavate sphuliṅgavatāḥ
Vocativesphuliṅgavate sphuliṅgavate sphuliṅgavatāḥ
Accusativesphuliṅgavatām sphuliṅgavate sphuliṅgavatāḥ
Instrumentalsphuliṅgavatayā sphuliṅgavatābhyām sphuliṅgavatābhiḥ
Dativesphuliṅgavatāyai sphuliṅgavatābhyām sphuliṅgavatābhyaḥ
Ablativesphuliṅgavatāyāḥ sphuliṅgavatābhyām sphuliṅgavatābhyaḥ
Genitivesphuliṅgavatāyāḥ sphuliṅgavatayoḥ sphuliṅgavatānām
Locativesphuliṅgavatāyām sphuliṅgavatayoḥ sphuliṅgavatāsu

Adverb -sphuliṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria