Declension table of ?sphujidhvaja

Deva

MasculineSingularDualPlural
Nominativesphujidhvajaḥ sphujidhvajau sphujidhvajāḥ
Vocativesphujidhvaja sphujidhvajau sphujidhvajāḥ
Accusativesphujidhvajam sphujidhvajau sphujidhvajān
Instrumentalsphujidhvajena sphujidhvajābhyām sphujidhvajaiḥ sphujidhvajebhiḥ
Dativesphujidhvajāya sphujidhvajābhyām sphujidhvajebhyaḥ
Ablativesphujidhvajāt sphujidhvajābhyām sphujidhvajebhyaḥ
Genitivesphujidhvajasya sphujidhvajayoḥ sphujidhvajānām
Locativesphujidhvaje sphujidhvajayoḥ sphujidhvajeṣu

Compound sphujidhvaja -

Adverb -sphujidhvajam -sphujidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria