Declension table of ?sphuṭitacaraṇā

Deva

FeminineSingularDualPlural
Nominativesphuṭitacaraṇā sphuṭitacaraṇe sphuṭitacaraṇāḥ
Vocativesphuṭitacaraṇe sphuṭitacaraṇe sphuṭitacaraṇāḥ
Accusativesphuṭitacaraṇām sphuṭitacaraṇe sphuṭitacaraṇāḥ
Instrumentalsphuṭitacaraṇayā sphuṭitacaraṇābhyām sphuṭitacaraṇābhiḥ
Dativesphuṭitacaraṇāyai sphuṭitacaraṇābhyām sphuṭitacaraṇābhyaḥ
Ablativesphuṭitacaraṇāyāḥ sphuṭitacaraṇābhyām sphuṭitacaraṇābhyaḥ
Genitivesphuṭitacaraṇāyāḥ sphuṭitacaraṇayoḥ sphuṭitacaraṇānām
Locativesphuṭitacaraṇāyām sphuṭitacaraṇayoḥ sphuṭitacaraṇāsu

Adverb -sphuṭitacaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria