Declension table of ?sphuṭitacaraṇa

Deva

NeuterSingularDualPlural
Nominativesphuṭitacaraṇam sphuṭitacaraṇe sphuṭitacaraṇāni
Vocativesphuṭitacaraṇa sphuṭitacaraṇe sphuṭitacaraṇāni
Accusativesphuṭitacaraṇam sphuṭitacaraṇe sphuṭitacaraṇāni
Instrumentalsphuṭitacaraṇena sphuṭitacaraṇābhyām sphuṭitacaraṇaiḥ
Dativesphuṭitacaraṇāya sphuṭitacaraṇābhyām sphuṭitacaraṇebhyaḥ
Ablativesphuṭitacaraṇāt sphuṭitacaraṇābhyām sphuṭitacaraṇebhyaḥ
Genitivesphuṭitacaraṇasya sphuṭitacaraṇayoḥ sphuṭitacaraṇānām
Locativesphuṭitacaraṇe sphuṭitacaraṇayoḥ sphuṭitacaraṇeṣu

Compound sphuṭitacaraṇa -

Adverb -sphuṭitacaraṇam -sphuṭitacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria