Declension table of ?sphuṭitacaraṇa

Deva

MasculineSingularDualPlural
Nominativesphuṭitacaraṇaḥ sphuṭitacaraṇau sphuṭitacaraṇāḥ
Vocativesphuṭitacaraṇa sphuṭitacaraṇau sphuṭitacaraṇāḥ
Accusativesphuṭitacaraṇam sphuṭitacaraṇau sphuṭitacaraṇān
Instrumentalsphuṭitacaraṇena sphuṭitacaraṇābhyām sphuṭitacaraṇaiḥ sphuṭitacaraṇebhiḥ
Dativesphuṭitacaraṇāya sphuṭitacaraṇābhyām sphuṭitacaraṇebhyaḥ
Ablativesphuṭitacaraṇāt sphuṭitacaraṇābhyām sphuṭitacaraṇebhyaḥ
Genitivesphuṭitacaraṇasya sphuṭitacaraṇayoḥ sphuṭitacaraṇānām
Locativesphuṭitacaraṇe sphuṭitacaraṇayoḥ sphuṭitacaraṇeṣu

Compound sphuṭitacaraṇa -

Adverb -sphuṭitacaraṇam -sphuṭitacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria