Declension table of ?sphuṭīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesphuṭīkaraṇam sphuṭīkaraṇe sphuṭīkaraṇāni
Vocativesphuṭīkaraṇa sphuṭīkaraṇe sphuṭīkaraṇāni
Accusativesphuṭīkaraṇam sphuṭīkaraṇe sphuṭīkaraṇāni
Instrumentalsphuṭīkaraṇena sphuṭīkaraṇābhyām sphuṭīkaraṇaiḥ
Dativesphuṭīkaraṇāya sphuṭīkaraṇābhyām sphuṭīkaraṇebhyaḥ
Ablativesphuṭīkaraṇāt sphuṭīkaraṇābhyām sphuṭīkaraṇebhyaḥ
Genitivesphuṭīkaraṇasya sphuṭīkaraṇayoḥ sphuṭīkaraṇānām
Locativesphuṭīkaraṇe sphuṭīkaraṇayoḥ sphuṭīkaraṇeṣu

Compound sphuṭīkaraṇa -

Adverb -sphuṭīkaraṇam -sphuṭīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria