Declension table of ?sphuṭībhāva

Deva

MasculineSingularDualPlural
Nominativesphuṭībhāvaḥ sphuṭībhāvau sphuṭībhāvāḥ
Vocativesphuṭībhāva sphuṭībhāvau sphuṭībhāvāḥ
Accusativesphuṭībhāvam sphuṭībhāvau sphuṭībhāvān
Instrumentalsphuṭībhāvena sphuṭībhāvābhyām sphuṭībhāvaiḥ sphuṭībhāvebhiḥ
Dativesphuṭībhāvāya sphuṭībhāvābhyām sphuṭībhāvebhyaḥ
Ablativesphuṭībhāvāt sphuṭībhāvābhyām sphuṭībhāvebhyaḥ
Genitivesphuṭībhāvasya sphuṭībhāvayoḥ sphuṭībhāvānām
Locativesphuṭībhāve sphuṭībhāvayoḥ sphuṭībhāveṣu

Compound sphuṭībhāva -

Adverb -sphuṭībhāvam -sphuṭībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria