Declension table of ?sphuṭi

Deva

FeminineSingularDualPlural
Nominativesphuṭiḥ sphuṭī sphuṭayaḥ
Vocativesphuṭe sphuṭī sphuṭayaḥ
Accusativesphuṭim sphuṭī sphuṭīḥ
Instrumentalsphuṭyā sphuṭibhyām sphuṭibhiḥ
Dativesphuṭyai sphuṭaye sphuṭibhyām sphuṭibhyaḥ
Ablativesphuṭyāḥ sphuṭeḥ sphuṭibhyām sphuṭibhyaḥ
Genitivesphuṭyāḥ sphuṭeḥ sphuṭyoḥ sphuṭīnām
Locativesphuṭyām sphuṭau sphuṭyoḥ sphuṭiṣu

Compound sphuṭi -

Adverb -sphuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria