Declension table of ?sphuṭavaktrī

Deva

FeminineSingularDualPlural
Nominativesphuṭavaktrī sphuṭavaktryau sphuṭavaktryaḥ
Vocativesphuṭavaktri sphuṭavaktryau sphuṭavaktryaḥ
Accusativesphuṭavaktrīm sphuṭavaktryau sphuṭavaktrīḥ
Instrumentalsphuṭavaktryā sphuṭavaktrībhyām sphuṭavaktrībhiḥ
Dativesphuṭavaktryai sphuṭavaktrībhyām sphuṭavaktrībhyaḥ
Ablativesphuṭavaktryāḥ sphuṭavaktrībhyām sphuṭavaktrībhyaḥ
Genitivesphuṭavaktryāḥ sphuṭavaktryoḥ sphuṭavaktrīṇām
Locativesphuṭavaktryām sphuṭavaktryoḥ sphuṭavaktrīṣu

Compound sphuṭavaktri - sphuṭavaktrī -

Adverb -sphuṭavaktri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria