Declension table of ?sphuṭavaktṛ

Deva

MasculineSingularDualPlural
Nominativesphuṭavaktā sphuṭavaktārau sphuṭavaktāraḥ
Vocativesphuṭavaktaḥ sphuṭavaktārau sphuṭavaktāraḥ
Accusativesphuṭavaktāram sphuṭavaktārau sphuṭavaktṝn
Instrumentalsphuṭavaktrā sphuṭavaktṛbhyām sphuṭavaktṛbhiḥ
Dativesphuṭavaktre sphuṭavaktṛbhyām sphuṭavaktṛbhyaḥ
Ablativesphuṭavaktuḥ sphuṭavaktṛbhyām sphuṭavaktṛbhyaḥ
Genitivesphuṭavaktuḥ sphuṭavaktroḥ sphuṭavaktṝṇām
Locativesphuṭavaktari sphuṭavaktroḥ sphuṭavaktṛṣu

Compound sphuṭavaktṛ -

Adverb -sphuṭavaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria