Declension table of ?sphuṭatva

Deva

NeuterSingularDualPlural
Nominativesphuṭatvam sphuṭatve sphuṭatvāni
Vocativesphuṭatva sphuṭatve sphuṭatvāni
Accusativesphuṭatvam sphuṭatve sphuṭatvāni
Instrumentalsphuṭatvena sphuṭatvābhyām sphuṭatvaiḥ
Dativesphuṭatvāya sphuṭatvābhyām sphuṭatvebhyaḥ
Ablativesphuṭatvāt sphuṭatvābhyām sphuṭatvebhyaḥ
Genitivesphuṭatvasya sphuṭatvayoḥ sphuṭatvānām
Locativesphuṭatve sphuṭatvayoḥ sphuṭatveṣu

Compound sphuṭatva -

Adverb -sphuṭatvam -sphuṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria