Declension table of ?sphuṭatarākṣara

Deva

MasculineSingularDualPlural
Nominativesphuṭatarākṣaraḥ sphuṭatarākṣarau sphuṭatarākṣarāḥ
Vocativesphuṭatarākṣara sphuṭatarākṣarau sphuṭatarākṣarāḥ
Accusativesphuṭatarākṣaram sphuṭatarākṣarau sphuṭatarākṣarān
Instrumentalsphuṭatarākṣareṇa sphuṭatarākṣarābhyām sphuṭatarākṣaraiḥ sphuṭatarākṣarebhiḥ
Dativesphuṭatarākṣarāya sphuṭatarākṣarābhyām sphuṭatarākṣarebhyaḥ
Ablativesphuṭatarākṣarāt sphuṭatarākṣarābhyām sphuṭatarākṣarebhyaḥ
Genitivesphuṭatarākṣarasya sphuṭatarākṣarayoḥ sphuṭatarākṣarāṇām
Locativesphuṭatarākṣare sphuṭatarākṣarayoḥ sphuṭatarākṣareṣu

Compound sphuṭatarākṣara -

Adverb -sphuṭatarākṣaram -sphuṭatarākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria