Declension table of ?sphuṭatāra

Deva

MasculineSingularDualPlural
Nominativesphuṭatāraḥ sphuṭatārau sphuṭatārāḥ
Vocativesphuṭatāra sphuṭatārau sphuṭatārāḥ
Accusativesphuṭatāram sphuṭatārau sphuṭatārān
Instrumentalsphuṭatāreṇa sphuṭatārābhyām sphuṭatāraiḥ sphuṭatārebhiḥ
Dativesphuṭatārāya sphuṭatārābhyām sphuṭatārebhyaḥ
Ablativesphuṭatārāt sphuṭatārābhyām sphuṭatārebhyaḥ
Genitivesphuṭatārasya sphuṭatārayoḥ sphuṭatārāṇām
Locativesphuṭatāre sphuṭatārayoḥ sphuṭatāreṣu

Compound sphuṭatāra -

Adverb -sphuṭatāram -sphuṭatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria