Declension table of ?sphuṭasiddhānta

Deva

MasculineSingularDualPlural
Nominativesphuṭasiddhāntaḥ sphuṭasiddhāntau sphuṭasiddhāntāḥ
Vocativesphuṭasiddhānta sphuṭasiddhāntau sphuṭasiddhāntāḥ
Accusativesphuṭasiddhāntam sphuṭasiddhāntau sphuṭasiddhāntān
Instrumentalsphuṭasiddhāntena sphuṭasiddhāntābhyām sphuṭasiddhāntaiḥ sphuṭasiddhāntebhiḥ
Dativesphuṭasiddhāntāya sphuṭasiddhāntābhyām sphuṭasiddhāntebhyaḥ
Ablativesphuṭasiddhāntāt sphuṭasiddhāntābhyām sphuṭasiddhāntebhyaḥ
Genitivesphuṭasiddhāntasya sphuṭasiddhāntayoḥ sphuṭasiddhāntānām
Locativesphuṭasiddhānte sphuṭasiddhāntayoḥ sphuṭasiddhānteṣu

Compound sphuṭasiddhānta -

Adverb -sphuṭasiddhāntam -sphuṭasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria