Declension table of ?sphuṭapuṇḍarīka

Deva

NeuterSingularDualPlural
Nominativesphuṭapuṇḍarīkam sphuṭapuṇḍarīke sphuṭapuṇḍarīkāṇi
Vocativesphuṭapuṇḍarīka sphuṭapuṇḍarīke sphuṭapuṇḍarīkāṇi
Accusativesphuṭapuṇḍarīkam sphuṭapuṇḍarīke sphuṭapuṇḍarīkāṇi
Instrumentalsphuṭapuṇḍarīkeṇa sphuṭapuṇḍarīkābhyām sphuṭapuṇḍarīkaiḥ
Dativesphuṭapuṇḍarīkāya sphuṭapuṇḍarīkābhyām sphuṭapuṇḍarīkebhyaḥ
Ablativesphuṭapuṇḍarīkāt sphuṭapuṇḍarīkābhyām sphuṭapuṇḍarīkebhyaḥ
Genitivesphuṭapuṇḍarīkasya sphuṭapuṇḍarīkayoḥ sphuṭapuṇḍarīkāṇām
Locativesphuṭapuṇḍarīke sphuṭapuṇḍarīkayoḥ sphuṭapuṇḍarīkeṣu

Compound sphuṭapuṇḍarīka -

Adverb -sphuṭapuṇḍarīkam -sphuṭapuṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria