Declension table of ?sphuṭapauruṣa

Deva

NeuterSingularDualPlural
Nominativesphuṭapauruṣam sphuṭapauruṣe sphuṭapauruṣāṇi
Vocativesphuṭapauruṣa sphuṭapauruṣe sphuṭapauruṣāṇi
Accusativesphuṭapauruṣam sphuṭapauruṣe sphuṭapauruṣāṇi
Instrumentalsphuṭapauruṣeṇa sphuṭapauruṣābhyām sphuṭapauruṣaiḥ
Dativesphuṭapauruṣāya sphuṭapauruṣābhyām sphuṭapauruṣebhyaḥ
Ablativesphuṭapauruṣāt sphuṭapauruṣābhyām sphuṭapauruṣebhyaḥ
Genitivesphuṭapauruṣasya sphuṭapauruṣayoḥ sphuṭapauruṣāṇām
Locativesphuṭapauruṣe sphuṭapauruṣayoḥ sphuṭapauruṣeṣu

Compound sphuṭapauruṣa -

Adverb -sphuṭapauruṣam -sphuṭapauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria