Declension table of ?sphuṭapauruṣa

Deva

MasculineSingularDualPlural
Nominativesphuṭapauruṣaḥ sphuṭapauruṣau sphuṭapauruṣāḥ
Vocativesphuṭapauruṣa sphuṭapauruṣau sphuṭapauruṣāḥ
Accusativesphuṭapauruṣam sphuṭapauruṣau sphuṭapauruṣān
Instrumentalsphuṭapauruṣeṇa sphuṭapauruṣābhyām sphuṭapauruṣaiḥ sphuṭapauruṣebhiḥ
Dativesphuṭapauruṣāya sphuṭapauruṣābhyām sphuṭapauruṣebhyaḥ
Ablativesphuṭapauruṣāt sphuṭapauruṣābhyām sphuṭapauruṣebhyaḥ
Genitivesphuṭapauruṣasya sphuṭapauruṣayoḥ sphuṭapauruṣāṇām
Locativesphuṭapauruṣe sphuṭapauruṣayoḥ sphuṭapauruṣeṣu

Compound sphuṭapauruṣa -

Adverb -sphuṭapauruṣam -sphuṭapauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria