Declension table of ?sphuṭanīya

Deva

MasculineSingularDualPlural
Nominativesphuṭanīyaḥ sphuṭanīyau sphuṭanīyāḥ
Vocativesphuṭanīya sphuṭanīyau sphuṭanīyāḥ
Accusativesphuṭanīyam sphuṭanīyau sphuṭanīyān
Instrumentalsphuṭanīyena sphuṭanīyābhyām sphuṭanīyaiḥ sphuṭanīyebhiḥ
Dativesphuṭanīyāya sphuṭanīyābhyām sphuṭanīyebhyaḥ
Ablativesphuṭanīyāt sphuṭanīyābhyām sphuṭanīyebhyaḥ
Genitivesphuṭanīyasya sphuṭanīyayoḥ sphuṭanīyānām
Locativesphuṭanīye sphuṭanīyayoḥ sphuṭanīyeṣu

Compound sphuṭanīya -

Adverb -sphuṭanīyam -sphuṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria