Declension table of ?sphuṭakaraṇa

Deva

NeuterSingularDualPlural
Nominativesphuṭakaraṇam sphuṭakaraṇe sphuṭakaraṇāni
Vocativesphuṭakaraṇa sphuṭakaraṇe sphuṭakaraṇāni
Accusativesphuṭakaraṇam sphuṭakaraṇe sphuṭakaraṇāni
Instrumentalsphuṭakaraṇena sphuṭakaraṇābhyām sphuṭakaraṇaiḥ
Dativesphuṭakaraṇāya sphuṭakaraṇābhyām sphuṭakaraṇebhyaḥ
Ablativesphuṭakaraṇāt sphuṭakaraṇābhyām sphuṭakaraṇebhyaḥ
Genitivesphuṭakaraṇasya sphuṭakaraṇayoḥ sphuṭakaraṇānām
Locativesphuṭakaraṇe sphuṭakaraṇayoḥ sphuṭakaraṇeṣu

Compound sphuṭakaraṇa -

Adverb -sphuṭakaraṇam -sphuṭakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria