Declension table of ?sphuṭajyotiṣa

Deva

NeuterSingularDualPlural
Nominativesphuṭajyotiṣam sphuṭajyotiṣe sphuṭajyotiṣāṇi
Vocativesphuṭajyotiṣa sphuṭajyotiṣe sphuṭajyotiṣāṇi
Accusativesphuṭajyotiṣam sphuṭajyotiṣe sphuṭajyotiṣāṇi
Instrumentalsphuṭajyotiṣeṇa sphuṭajyotiṣābhyām sphuṭajyotiṣaiḥ
Dativesphuṭajyotiṣāya sphuṭajyotiṣābhyām sphuṭajyotiṣebhyaḥ
Ablativesphuṭajyotiṣāt sphuṭajyotiṣābhyām sphuṭajyotiṣebhyaḥ
Genitivesphuṭajyotiṣasya sphuṭajyotiṣayoḥ sphuṭajyotiṣāṇām
Locativesphuṭajyotiṣe sphuṭajyotiṣayoḥ sphuṭajyotiṣeṣu

Compound sphuṭajyotiṣa -

Adverb -sphuṭajyotiṣam -sphuṭajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria