Declension table of ?sphuṭadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesphuṭadarpaṇaḥ sphuṭadarpaṇau sphuṭadarpaṇāḥ
Vocativesphuṭadarpaṇa sphuṭadarpaṇau sphuṭadarpaṇāḥ
Accusativesphuṭadarpaṇam sphuṭadarpaṇau sphuṭadarpaṇān
Instrumentalsphuṭadarpaṇena sphuṭadarpaṇābhyām sphuṭadarpaṇaiḥ sphuṭadarpaṇebhiḥ
Dativesphuṭadarpaṇāya sphuṭadarpaṇābhyām sphuṭadarpaṇebhyaḥ
Ablativesphuṭadarpaṇāt sphuṭadarpaṇābhyām sphuṭadarpaṇebhyaḥ
Genitivesphuṭadarpaṇasya sphuṭadarpaṇayoḥ sphuṭadarpaṇānām
Locativesphuṭadarpaṇe sphuṭadarpaṇayoḥ sphuṭadarpaṇeṣu

Compound sphuṭadarpaṇa -

Adverb -sphuṭadarpaṇam -sphuṭadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria