Declension table of ?sphuṭabodha

Deva

MasculineSingularDualPlural
Nominativesphuṭabodhaḥ sphuṭabodhau sphuṭabodhāḥ
Vocativesphuṭabodha sphuṭabodhau sphuṭabodhāḥ
Accusativesphuṭabodham sphuṭabodhau sphuṭabodhān
Instrumentalsphuṭabodhena sphuṭabodhābhyām sphuṭabodhaiḥ sphuṭabodhebhiḥ
Dativesphuṭabodhāya sphuṭabodhābhyām sphuṭabodhebhyaḥ
Ablativesphuṭabodhāt sphuṭabodhābhyām sphuṭabodhebhyaḥ
Genitivesphuṭabodhasya sphuṭabodhayoḥ sphuṭabodhānām
Locativesphuṭabodhe sphuṭabodhayoḥ sphuṭabodheṣu

Compound sphuṭabodha -

Adverb -sphuṭabodham -sphuṭabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria