Declension table of ?sphuṭārtha

Deva

NeuterSingularDualPlural
Nominativesphuṭārtham sphuṭārthe sphuṭārthāni
Vocativesphuṭārtha sphuṭārthe sphuṭārthāni
Accusativesphuṭārtham sphuṭārthe sphuṭārthāni
Instrumentalsphuṭārthena sphuṭārthābhyām sphuṭārthaiḥ
Dativesphuṭārthāya sphuṭārthābhyām sphuṭārthebhyaḥ
Ablativesphuṭārthāt sphuṭārthābhyām sphuṭārthebhyaḥ
Genitivesphuṭārthasya sphuṭārthayoḥ sphuṭārthānām
Locativesphuṭārthe sphuṭārthayoḥ sphuṭārtheṣu

Compound sphuṭārtha -

Adverb -sphuṭārtham -sphuṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria