Declension table of ?sphuṭārtha

Deva

MasculineSingularDualPlural
Nominativesphuṭārthaḥ sphuṭārthau sphuṭārthāḥ
Vocativesphuṭārtha sphuṭārthau sphuṭārthāḥ
Accusativesphuṭārtham sphuṭārthau sphuṭārthān
Instrumentalsphuṭārthena sphuṭārthābhyām sphuṭārthaiḥ sphuṭārthebhiḥ
Dativesphuṭārthāya sphuṭārthābhyām sphuṭārthebhyaḥ
Ablativesphuṭārthāt sphuṭārthābhyām sphuṭārthebhyaḥ
Genitivesphuṭārthasya sphuṭārthayoḥ sphuṭārthānām
Locativesphuṭārthe sphuṭārthayoḥ sphuṭārtheṣu

Compound sphuṭārtha -

Adverb -sphuṭārtham -sphuṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria