Declension table of sphuṭākṣarā

Deva

FeminineSingularDualPlural
Nominativesphuṭākṣarā sphuṭākṣare sphuṭākṣarāḥ
Vocativesphuṭākṣare sphuṭākṣare sphuṭākṣarāḥ
Accusativesphuṭākṣarām sphuṭākṣare sphuṭākṣarāḥ
Instrumentalsphuṭākṣarayā sphuṭākṣarābhyām sphuṭākṣarābhiḥ
Dativesphuṭākṣarāyai sphuṭākṣarābhyām sphuṭākṣarābhyaḥ
Ablativesphuṭākṣarāyāḥ sphuṭākṣarābhyām sphuṭākṣarābhyaḥ
Genitivesphuṭākṣarāyāḥ sphuṭākṣarayoḥ sphuṭākṣarāṇām
Locativesphuṭākṣarāyām sphuṭākṣarayoḥ sphuṭākṣarāsu

Adverb -sphuṭākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria