Declension table of ?sphuṭākṣara

Deva

NeuterSingularDualPlural
Nominativesphuṭākṣaram sphuṭākṣare sphuṭākṣarāṇi
Vocativesphuṭākṣara sphuṭākṣare sphuṭākṣarāṇi
Accusativesphuṭākṣaram sphuṭākṣare sphuṭākṣarāṇi
Instrumentalsphuṭākṣareṇa sphuṭākṣarābhyām sphuṭākṣaraiḥ
Dativesphuṭākṣarāya sphuṭākṣarābhyām sphuṭākṣarebhyaḥ
Ablativesphuṭākṣarāt sphuṭākṣarābhyām sphuṭākṣarebhyaḥ
Genitivesphuṭākṣarasya sphuṭākṣarayoḥ sphuṭākṣarāṇām
Locativesphuṭākṣare sphuṭākṣarayoḥ sphuṭākṣareṣu

Compound sphuṭākṣara -

Adverb -sphuṭākṣaram -sphuṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria