Declension table of ?sphuṭākṣara

Deva

MasculineSingularDualPlural
Nominativesphuṭākṣaraḥ sphuṭākṣarau sphuṭākṣarāḥ
Vocativesphuṭākṣara sphuṭākṣarau sphuṭākṣarāḥ
Accusativesphuṭākṣaram sphuṭākṣarau sphuṭākṣarān
Instrumentalsphuṭākṣareṇa sphuṭākṣarābhyām sphuṭākṣaraiḥ sphuṭākṣarebhiḥ
Dativesphuṭākṣarāya sphuṭākṣarābhyām sphuṭākṣarebhyaḥ
Ablativesphuṭākṣarāt sphuṭākṣarābhyām sphuṭākṣarebhyaḥ
Genitivesphuṭākṣarasya sphuṭākṣarayoḥ sphuṭākṣarāṇām
Locativesphuṭākṣare sphuṭākṣarayoḥ sphuṭākṣareṣu

Compound sphuṭākṣara -

Adverb -sphuṭākṣaram -sphuṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria