Declension table of ?sphuṭāgaṣā

Deva

FeminineSingularDualPlural
Nominativesphuṭāgaṣā sphuṭāgaṣe sphuṭāgaṣāḥ
Vocativesphuṭāgaṣe sphuṭāgaṣe sphuṭāgaṣāḥ
Accusativesphuṭāgaṣām sphuṭāgaṣe sphuṭāgaṣāḥ
Instrumentalsphuṭāgaṣayā sphuṭāgaṣābhyām sphuṭāgaṣābhiḥ
Dativesphuṭāgaṣāyai sphuṭāgaṣābhyām sphuṭāgaṣābhyaḥ
Ablativesphuṭāgaṣāyāḥ sphuṭāgaṣābhyām sphuṭāgaṣābhyaḥ
Genitivesphuṭāgaṣāyāḥ sphuṭāgaṣayoḥ sphuṭāgaṣāṇām
Locativesphuṭāgaṣāyām sphuṭāgaṣayoḥ sphuṭāgaṣāsu

Adverb -sphuṭāgaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria