Declension table of sphoṭita

Deva

NeuterSingularDualPlural
Nominativesphoṭitam sphoṭite sphoṭitāni
Vocativesphoṭita sphoṭite sphoṭitāni
Accusativesphoṭitam sphoṭite sphoṭitāni
Instrumentalsphoṭitena sphoṭitābhyām sphoṭitaiḥ
Dativesphoṭitāya sphoṭitābhyām sphoṭitebhyaḥ
Ablativesphoṭitāt sphoṭitābhyām sphoṭitebhyaḥ
Genitivesphoṭitasya sphoṭitayoḥ sphoṭitānām
Locativesphoṭite sphoṭitayoḥ sphoṭiteṣu

Compound sphoṭita -

Adverb -sphoṭitam -sphoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria