Declension table of sphoṭāyana

Deva

MasculineSingularDualPlural
Nominativesphoṭāyanaḥ sphoṭāyanau sphoṭāyanāḥ
Vocativesphoṭāyana sphoṭāyanau sphoṭāyanāḥ
Accusativesphoṭāyanam sphoṭāyanau sphoṭāyanān
Instrumentalsphoṭāyanena sphoṭāyanābhyām sphoṭāyanaiḥ sphoṭāyanebhiḥ
Dativesphoṭāyanāya sphoṭāyanābhyām sphoṭāyanebhyaḥ
Ablativesphoṭāyanāt sphoṭāyanābhyām sphoṭāyanebhyaḥ
Genitivesphoṭāyanasya sphoṭāyanayoḥ sphoṭāyanānām
Locativesphoṭāyane sphoṭāyanayoḥ sphoṭāyaneṣu

Compound sphoṭāyana -

Adverb -sphoṭāyanam -sphoṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria