Declension table of ?sphītīkṛta

Deva

NeuterSingularDualPlural
Nominativesphītīkṛtam sphītīkṛte sphītīkṛtāni
Vocativesphītīkṛta sphītīkṛte sphītīkṛtāni
Accusativesphītīkṛtam sphītīkṛte sphītīkṛtāni
Instrumentalsphītīkṛtena sphītīkṛtābhyām sphītīkṛtaiḥ
Dativesphītīkṛtāya sphītīkṛtābhyām sphītīkṛtebhyaḥ
Ablativesphītīkṛtāt sphītīkṛtābhyām sphītīkṛtebhyaḥ
Genitivesphītīkṛtasya sphītīkṛtayoḥ sphītīkṛtānām
Locativesphītīkṛte sphītīkṛtayoḥ sphītīkṛteṣu

Compound sphītīkṛta -

Adverb -sphītīkṛtam -sphītīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria