Declension table of ?sphīti

Deva

FeminineSingularDualPlural
Nominativesphītiḥ sphītī sphītayaḥ
Vocativesphīte sphītī sphītayaḥ
Accusativesphītim sphītī sphītīḥ
Instrumentalsphītyā sphītibhyām sphītibhiḥ
Dativesphītyai sphītaye sphītibhyām sphītibhyaḥ
Ablativesphītyāḥ sphīteḥ sphītibhyām sphītibhyaḥ
Genitivesphītyāḥ sphīteḥ sphītyoḥ sphītīnām
Locativesphītyām sphītau sphītyoḥ sphītiṣu

Compound sphīti -

Adverb -sphīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria