Declension table of sphītatā

Deva

FeminineSingularDualPlural
Nominativesphītatā sphītate sphītatāḥ
Vocativesphītate sphītate sphītatāḥ
Accusativesphītatām sphītate sphītatāḥ
Instrumentalsphītatayā sphītatābhyām sphītatābhiḥ
Dativesphītatāyai sphītatābhyām sphītatābhyaḥ
Ablativesphītatāyāḥ sphītatābhyām sphītatābhyaḥ
Genitivesphītatāyāḥ sphītatayoḥ sphītatānām
Locativesphītatāyām sphītatayoḥ sphītatāsu

Adverb -sphītatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria